B 375-52 Mahālakṣmīvratapūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 375/52
Title: Mahālakṣmīvratapūjāvidhi
Dimensions: 20.8 x 7.4 cm x 18 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/899
Remarks:


Reel No. B 375-52 Inventory No. 33001

Reel No.: B 375/52

Title Mahālakṣmīvratavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 20.8 x 7.4 cm

Folios 22

Lines per Folio 21

Place of Deposit NAK

Accession No. 1/1696-899

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīmahālakṣmaiḥ || ||

brāhmaṇasyaṃ, vedārccana yāya ||

sūryyārghaḥ || nyāsa || (2)

arghapātrapūjā || ātmapūjā || āsana ||

oṃ tatvājāmityādi || manājutitvaṃ || jāpa || (3)

stotra || atra gaṃdhādi ||

thvate dhunaṅāva vrati dharmma dānake || ||

sūryārgha || adyādi || (4)

mahālakṣmīvratanimityarthaṃ oṃ bṛhadbhānave arghaṃ namaḥ ||

mohāndhakāratyādi || (5)

nyāsa ||

oṃ ma hṛdayāya namaḥ ||

oṃ hā śirase svāhā ||

oṃ la śikhāya voṣaṭ ||

oṃ (6) kṣmyai kavacāya namaḥ ||

oṃ na netrāya namaḥ ||

oṃ ma astraya namaḥ || || (exp. 3t, ll. 1-6)

«Extracts:»

iti śrīmahālakṣmīvratavidhi samāptaṃ || || || (exp. 17t1)

End

pañcāsakṣatrapāla ca, kṣetrapālaṃ namostute || (4)

nāthanātha mahānātha, ādināthaṃ mahātmanā ||

śrīnātho śiddhināthañ ca, mīnanāthaṃ mahātmanā ||

kṣe(5)tranāyañ ca pīṭhañ ca, dīpanāthaṃ mahātmanā ||

pretanāthaṃ ca bhūtaṃ ca, vatukanāthaṃ namostute ||

trinātho(6)na ca nāthaṃ ca, ṣodasannātha marttamaṃ ||

saptāviṃsati paṃcāsa caurāśīti nomostute ||

[[sa]]rvvadānātha (exp. 21b, ll. 3-6)

Colophon

Microfilm Details

Reel No. B 375/52

Date of Filming 04-12-1972

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 02-04-2007

Bibliography